सर्बत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्बत् / सर्बद्
सर्बन्ती
सर्बन्ति
सम्बोधन
सर्बत् / सर्बद्
सर्बन्ती
सर्बन्ति
द्वितीया
सर्बत् / सर्बद्
सर्बन्ती
सर्बन्ति
तृतीया
सर्बता
सर्बद्भ्याम्
सर्बद्भिः
चतुर्थी
सर्बते
सर्बद्भ्याम्
सर्बद्भ्यः
पञ्चमी
सर्बतः
सर्बद्भ्याम्
सर्बद्भ्यः
षष्ठी
सर्बतः
सर्बतोः
सर्बताम्
सप्तमी
सर्बति
सर्बतोः
सर्बत्सु
 
एक
द्वि
बहु
प्रथमा
सर्बत् / सर्बद्
सर्बन्ती
सर्बन्ति
सम्बोधन
सर्बत् / सर्बद्
सर्बन्ती
सर्बन्ति
द्वितीया
सर्बत् / सर्बद्
सर्बन्ती
सर्बन्ति
तृतीया
सर्बता
सर्बद्भ्याम्
सर्बद्भिः
चतुर्थी
सर्बते
सर्बद्भ्याम्
सर्बद्भ्यः
पञ्चमी
सर्बतः
सर्बद्भ्याम्
सर्बद्भ्यः
षष्ठी
सर्बतः
सर्बतोः
सर्बताम्
सप्तमी
सर्बति
सर्बतोः
सर्बत्सु


अन्याः