सर्प्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्प्तृ
सर्प्तृणी
सर्प्तॄणि
सम्बोधन
सर्प्तः / सर्प्तृ
सर्प्तृणी
सर्प्तॄणि
द्वितीया
सर्प्तृ
सर्प्तृणी
सर्प्तॄणि
तृतीया
सर्प्त्रा / सर्प्तृणा
सर्प्तृभ्याम्
सर्प्तृभिः
चतुर्थी
सर्प्त्रे / सर्प्तृणे
सर्प्तृभ्याम्
सर्प्तृभ्यः
पञ्चमी
सर्प्तुः / सर्प्तृणः
सर्प्तृभ्याम्
सर्प्तृभ्यः
षष्ठी
सर्प्तुः / सर्प्तृणः
सर्प्त्रोः / सर्प्तृणोः
सर्प्तॄणाम्
सप्तमी
सर्प्तरि / सर्प्तृणि
सर्प्त्रोः / सर्प्तृणोः
सर्प्तृषु
 
एक
द्वि
बहु
प्रथमा
सर्प्तृ
सर्प्तृणी
सर्प्तॄणि
सम्बोधन
सर्प्तः / सर्प्तृ
सर्प्तृणी
सर्प्तॄणि
द्वितीया
सर्प्तृ
सर्प्तृणी
सर्प्तॄणि
तृतीया
सर्प्त्रा / सर्प्तृणा
सर्प्तृभ्याम्
सर्प्तृभिः
चतुर्थी
सर्प्त्रे / सर्प्तृणे
सर्प्तृभ्याम्
सर्प्तृभ्यः
पञ्चमी
सर्प्तुः / सर्प्तृणः
सर्प्तृभ्याम्
सर्प्तृभ्यः
षष्ठी
सर्प्तुः / सर्प्तृणः
सर्प्त्रोः / सर्प्तृणोः
सर्प्तॄणाम्
सप्तमी
सर्प्तरि / सर्प्तृणि
सर्प्त्रोः / सर्प्तृणोः
सर्प्तृषु


अन्याः