सर्पिष् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्पिः
सर्पिषी
सर्पींषि
सम्बोधन
सर्पिः
सर्पिषी
सर्पींषि
द्वितीया
सर्पिः
सर्पिषी
सर्पींषि
तृतीया
सर्पिषा
सर्पिर्भ्याम्
सर्पिर्भिः
चतुर्थी
सर्पिषे
सर्पिर्भ्याम्
सर्पिर्भ्यः
पञ्चमी
सर्पिषः
सर्पिर्भ्याम्
सर्पिर्भ्यः
षष्ठी
सर्पिषः
सर्पिषोः
सर्पिषाम्
सप्तमी
सर्पिषि
सर्पिषोः
सर्पिःषु / सर्पिष्षु
 
एक
द्वि
बहु
प्रथमा
सर्पिः
सर्पिषी
सर्पींषि
सम्बोधन
सर्पिः
सर्पिषी
सर्पींषि
द्वितीया
सर्पिः
सर्पिषी
सर्पींषि
तृतीया
सर्पिषा
सर्पिर्भ्याम्
सर्पिर्भिः
चतुर्थी
सर्पिषे
सर्पिर्भ्याम्
सर्पिर्भ्यः
पञ्चमी
सर्पिषः
सर्पिर्भ्याम्
सर्पिर्भ्यः
षष्ठी
सर्पिषः
सर्पिषोः
सर्पिषाम्
सप्तमी
सर्पिषि
सर्पिषोः
सर्पिःषु / सर्पिष्षु