सर्त्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्त्री
सर्त्र्यौ
सर्त्र्यः
सम्बोधन
सर्त्रि
सर्त्र्यौ
सर्त्र्यः
द्वितीया
सर्त्रीम्
सर्त्र्यौ
सर्त्रीः
तृतीया
सर्त्र्या
सर्त्रीभ्याम्
सर्त्रीभिः
चतुर्थी
सर्त्र्यै
सर्त्रीभ्याम्
सर्त्रीभ्यः
पञ्चमी
सर्त्र्याः
सर्त्रीभ्याम्
सर्त्रीभ्यः
षष्ठी
सर्त्र्याः
सर्त्र्योः
सर्त्रीणाम्
सप्तमी
सर्त्र्याम्
सर्त्र्योः
सर्त्रीषु
 
एक
द्वि
बहु
प्रथमा
सर्त्री
सर्त्र्यौ
सर्त्र्यः
सम्बोधन
सर्त्रि
सर्त्र्यौ
सर्त्र्यः
द्वितीया
सर्त्रीम्
सर्त्र्यौ
सर्त्रीः
तृतीया
सर्त्र्या
सर्त्रीभ्याम्
सर्त्रीभिः
चतुर्थी
सर्त्र्यै
सर्त्रीभ्याम्
सर्त्रीभ्यः
पञ्चमी
सर्त्र्याः
सर्त्रीभ्याम्
सर्त्रीभ्यः
षष्ठी
सर्त्र्याः
सर्त्र्योः
सर्त्रीणाम्
सप्तमी
सर्त्र्याम्
सर्त्र्योः
सर्त्रीषु


अन्याः