सर्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्तृ
सर्तृणी
सर्तॄणि
सम्बोधन
सर्तः / सर्तृ
सर्तृणी
सर्तॄणि
द्वितीया
सर्तृ
सर्तृणी
सर्तॄणि
तृतीया
सर्त्रा / सर्तृणा
सर्तृभ्याम्
सर्तृभिः
चतुर्थी
सर्त्रे / सर्तृणे
सर्तृभ्याम्
सर्तृभ्यः
पञ्चमी
सर्तुः / सर्तृणः
सर्तृभ्याम्
सर्तृभ्यः
षष्ठी
सर्तुः / सर्तृणः
सर्त्रोः / सर्तृणोः
सर्तॄणाम्
सप्तमी
सर्तरि / सर्तृणि
सर्त्रोः / सर्तृणोः
सर्तृषु
 
एक
द्वि
बहु
प्रथमा
सर्तृ
सर्तृणी
सर्तॄणि
सम्बोधन
सर्तः / सर्तृ
सर्तृणी
सर्तॄणि
द्वितीया
सर्तृ
सर्तृणी
सर्तॄणि
तृतीया
सर्त्रा / सर्तृणा
सर्तृभ्याम्
सर्तृभिः
चतुर्थी
सर्त्रे / सर्तृणे
सर्तृभ्याम्
सर्तृभ्यः
पञ्चमी
सर्तुः / सर्तृणः
सर्तृभ्याम्
सर्तृभ्यः
षष्ठी
सर्तुः / सर्तृणः
सर्त्रोः / सर्तृणोः
सर्तॄणाम्
सप्तमी
सर्तरि / सर्तृणि
सर्त्रोः / सर्तृणोः
सर्तृषु


अन्याः