सर्तृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्ता
सर्तारौ
सर्तारः
सम्बोधन
सर्तः
सर्तारौ
सर्तारः
द्वितीया
सर्तारम्
सर्तारौ
सर्तॄन्
तृतीया
सर्त्रा
सर्तृभ्याम्
सर्तृभिः
चतुर्थी
सर्त्रे
सर्तृभ्याम्
सर्तृभ्यः
पञ्चमी
सर्तुः
सर्तृभ्याम्
सर्तृभ्यः
षष्ठी
सर्तुः
सर्त्रोः
सर्तॄणाम्
सप्तमी
सर्तरि
सर्त्रोः
सर्तृषु
 
एक
द्वि
बहु
प्रथमा
सर्ता
सर्तारौ
सर्तारः
सम्बोधन
सर्तः
सर्तारौ
सर्तारः
द्वितीया
सर्तारम्
सर्तारौ
सर्तॄन्
तृतीया
सर्त्रा
सर्तृभ्याम्
सर्तृभिः
चतुर्थी
सर्त्रे
सर्तृभ्याम्
सर्तृभ्यः
पञ्चमी
सर्तुः
सर्तृभ्याम्
सर्तृभ्यः
षष्ठी
सर्तुः
सर्त्रोः
सर्तॄणाम्
सप्तमी
सर्तरि
सर्त्रोः
सर्तृषु


अन्याः