सर्तव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
सम्बोधन
सर्तव्य
सर्तव्ये
सर्तव्यानि
द्वितीया
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
तृतीया
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
चतुर्थी
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
पञ्चमी
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
षष्ठी
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
सप्तमी
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु
 
एक
द्वि
बहु
प्रथमा
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
सम्बोधन
सर्तव्य
सर्तव्ये
सर्तव्यानि
द्वितीया
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
तृतीया
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
चतुर्थी
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
पञ्चमी
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
षष्ठी
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
सप्तमी
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु


अन्याः