सर्तव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्तव्या
सर्तव्ये
सर्तव्याः
सम्बोधन
सर्तव्ये
सर्तव्ये
सर्तव्याः
द्वितीया
सर्तव्याम्
सर्तव्ये
सर्तव्याः
तृतीया
सर्तव्यया
सर्तव्याभ्याम्
सर्तव्याभिः
चतुर्थी
सर्तव्यायै
सर्तव्याभ्याम्
सर्तव्याभ्यः
पञ्चमी
सर्तव्यायाः
सर्तव्याभ्याम्
सर्तव्याभ्यः
षष्ठी
सर्तव्यायाः
सर्तव्ययोः
सर्तव्यानाम्
सप्तमी
सर्तव्यायाम्
सर्तव्ययोः
सर्तव्यासु
 
एक
द्वि
बहु
प्रथमा
सर्तव्या
सर्तव्ये
सर्तव्याः
सम्बोधन
सर्तव्ये
सर्तव्ये
सर्तव्याः
द्वितीया
सर्तव्याम्
सर्तव्ये
सर्तव्याः
तृतीया
सर्तव्यया
सर्तव्याभ्याम्
सर्तव्याभिः
चतुर्थी
सर्तव्यायै
सर्तव्याभ्याम्
सर्तव्याभ्यः
पञ्चमी
सर्तव्यायाः
सर्तव्याभ्याम्
सर्तव्याभ्यः
षष्ठी
सर्तव्यायाः
सर्तव्ययोः
सर्तव्यानाम्
सप्तमी
सर्तव्यायाम्
सर्तव्ययोः
सर्तव्यासु


अन्याः