सर्जितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्जितृ
सर्जितृणी
सर्जितॄणि
सम्बोधन
सर्जितः / सर्जितृ
सर्जितृणी
सर्जितॄणि
द्वितीया
सर्जितृ
सर्जितृणी
सर्जितॄणि
तृतीया
सर्जित्रा / सर्जितृणा
सर्जितृभ्याम्
सर्जितृभिः
चतुर्थी
सर्जित्रे / सर्जितृणे
सर्जितृभ्याम्
सर्जितृभ्यः
पञ्चमी
सर्जितुः / सर्जितृणः
सर्जितृभ्याम्
सर्जितृभ्यः
षष्ठी
सर्जितुः / सर्जितृणः
सर्जित्रोः / सर्जितृणोः
सर्जितॄणाम्
सप्तमी
सर्जितरि / सर्जितृणि
सर्जित्रोः / सर्जितृणोः
सर्जितृषु
 
एक
द्वि
बहु
प्रथमा
सर्जितृ
सर्जितृणी
सर्जितॄणि
सम्बोधन
सर्जितः / सर्जितृ
सर्जितृणी
सर्जितॄणि
द्वितीया
सर्जितृ
सर्जितृणी
सर्जितॄणि
तृतीया
सर्जित्रा / सर्जितृणा
सर्जितृभ्याम्
सर्जितृभिः
चतुर्थी
सर्जित्रे / सर्जितृणे
सर्जितृभ्याम्
सर्जितृभ्यः
पञ्चमी
सर्जितुः / सर्जितृणः
सर्जितृभ्याम्
सर्जितृभ्यः
षष्ठी
सर्जितुः / सर्जितृणः
सर्जित्रोः / सर्जितृणोः
सर्जितॄणाम्
सप्तमी
सर्जितरि / सर्जितृणि
सर्जित्रोः / सर्जितृणोः
सर्जितृषु


अन्याः