सर्जत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्जत् / सर्जद्
सर्जन्ती
सर्जन्ति
सम्बोधन
सर्जत् / सर्जद्
सर्जन्ती
सर्जन्ति
द्वितीया
सर्जत् / सर्जद्
सर्जन्ती
सर्जन्ति
तृतीया
सर्जता
सर्जद्भ्याम्
सर्जद्भिः
चतुर्थी
सर्जते
सर्जद्भ्याम्
सर्जद्भ्यः
पञ्चमी
सर्जतः
सर्जद्भ्याम्
सर्जद्भ्यः
षष्ठी
सर्जतः
सर्जतोः
सर्जताम्
सप्तमी
सर्जति
सर्जतोः
सर्जत्सु
 
एक
द्वि
बहु
प्रथमा
सर्जत् / सर्जद्
सर्जन्ती
सर्जन्ति
सम्बोधन
सर्जत् / सर्जद्
सर्जन्ती
सर्जन्ति
द्वितीया
सर्जत् / सर्जद्
सर्जन्ती
सर्जन्ति
तृतीया
सर्जता
सर्जद्भ्याम्
सर्जद्भिः
चतुर्थी
सर्जते
सर्जद्भ्याम्
सर्जद्भ्यः
पञ्चमी
सर्जतः
सर्जद्भ्याम्
सर्जद्भ्यः
षष्ठी
सर्जतः
सर्जतोः
सर्जताम्
सप्तमी
सर्जति
सर्जतोः
सर्जत्सु


अन्याः