सर्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्जकः
सर्जकौ
सर्जकाः
सम्बोधन
सर्जक
सर्जकौ
सर्जकाः
द्वितीया
सर्जकम्
सर्जकौ
सर्जकान्
तृतीया
सर्जकेन
सर्जकाभ्याम्
सर्जकैः
चतुर्थी
सर्जकाय
सर्जकाभ्याम्
सर्जकेभ्यः
पञ्चमी
सर्जकात् / सर्जकाद्
सर्जकाभ्याम्
सर्जकेभ्यः
षष्ठी
सर्जकस्य
सर्जकयोः
सर्जकानाम्
सप्तमी
सर्जके
सर्जकयोः
सर्जकेषु
 
एक
द्वि
बहु
प्रथमा
सर्जकः
सर्जकौ
सर्जकाः
सम्बोधन
सर्जक
सर्जकौ
सर्जकाः
द्वितीया
सर्जकम्
सर्जकौ
सर्जकान्
तृतीया
सर्जकेन
सर्जकाभ्याम्
सर्जकैः
चतुर्थी
सर्जकाय
सर्जकाभ्याम्
सर्जकेभ्यः
पञ्चमी
सर्जकात् / सर्जकाद्
सर्जकाभ्याम्
सर्जकेभ्यः
षष्ठी
सर्जकस्य
सर्जकयोः
सर्जकानाम्
सप्तमी
सर्जके
सर्जकयोः
सर्जकेषु


अन्याः