सर्क्षितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सर्क्षितवत् / सर्क्षितवद्
सर्क्षितवती
सर्क्षितवन्ति
सम्बोधन
सर्क्षितवत् / सर्क्षितवद्
सर्क्षितवती
सर्क्षितवन्ति
द्वितीया
सर्क्षितवत् / सर्क्षितवद्
सर्क्षितवती
सर्क्षितवन्ति
तृतीया
सर्क्षितवता
सर्क्षितवद्भ्याम्
सर्क्षितवद्भिः
चतुर्थी
सर्क्षितवते
सर्क्षितवद्भ्याम्
सर्क्षितवद्भ्यः
पञ्चमी
सर्क्षितवतः
सर्क्षितवद्भ्याम्
सर्क्षितवद्भ्यः
षष्ठी
सर्क्षितवतः
सर्क्षितवतोः
सर्क्षितवताम्
सप्तमी
सर्क्षितवति
सर्क्षितवतोः
सर्क्षितवत्सु
 
एक
द्वि
बहु
प्रथमा
सर्क्षितवत् / सर्क्षितवद्
सर्क्षितवती
सर्क्षितवन्ति
सम्बोधन
सर्क्षितवत् / सर्क्षितवद्
सर्क्षितवती
सर्क्षितवन्ति
द्वितीया
सर्क्षितवत् / सर्क्षितवद्
सर्क्षितवती
सर्क्षितवन्ति
तृतीया
सर्क्षितवता
सर्क्षितवद्भ्याम्
सर्क्षितवद्भिः
चतुर्थी
सर्क्षितवते
सर्क्षितवद्भ्याम्
सर्क्षितवद्भ्यः
पञ्चमी
सर्क्षितवतः
सर्क्षितवद्भ्याम्
सर्क्षितवद्भ्यः
षष्ठी
सर्क्षितवतः
सर्क्षितवतोः
सर्क्षितवताम्
सप्तमी
सर्क्षितवति
सर्क्षितवतोः
सर्क्षितवत्सु


अन्याः