सरित् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सरित् / सरिद्
सरितौ
सरितः
सम्बोधन
सरित् / सरिद्
सरितौ
सरितः
द्वितीया
सरितम्
सरितौ
सरितः
तृतीया
सरिता
सरिद्भ्याम्
सरिद्भिः
चतुर्थी
सरिते
सरिद्भ्याम्
सरिद्भ्यः
पञ्चमी
सरितः
सरिद्भ्याम्
सरिद्भ्यः
षष्ठी
सरितः
सरितोः
सरिताम्
सप्तमी
सरिति
सरितोः
सरित्सु
 
एक
द्वि
बहु
प्रथमा
सरित् / सरिद्
सरितौ
सरितः
सम्बोधन
सरित् / सरिद्
सरितौ
सरितः
द्वितीया
सरितम्
सरितौ
सरितः
तृतीया
सरिता
सरिद्भ्याम्
सरिद्भिः
चतुर्थी
सरिते
सरिद्भ्याम्
सरिद्भ्यः
पञ्चमी
सरितः
सरिद्भ्याम्
सरिद्भ्यः
षष्ठी
सरितः
सरितोः
सरिताम्
सप्तमी
सरिति
सरितोः
सरित्सु