सरलत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सरलत्वम्
सरलत्वे
सरलत्वानि
सम्बोधन
सरलत्व
सरलत्वे
सरलत्वानि
द्वितीया
सरलत्वम्
सरलत्वे
सरलत्वानि
तृतीया
सरलत्वेन
सरलत्वाभ्याम्
सरलत्वैः
चतुर्थी
सरलत्वाय
सरलत्वाभ्याम्
सरलत्वेभ्यः
पञ्चमी
सरलत्वात् / सरलत्वाद्
सरलत्वाभ्याम्
सरलत्वेभ्यः
षष्ठी
सरलत्वस्य
सरलत्वयोः
सरलत्वानाम्
सप्तमी
सरलत्वे
सरलत्वयोः
सरलत्वेषु
 
एक
द्वि
बहु
प्रथमा
सरलत्वम्
सरलत्वे
सरलत्वानि
सम्बोधन
सरलत्व
सरलत्वे
सरलत्वानि
द्वितीया
सरलत्वम्
सरलत्वे
सरलत्वानि
तृतीया
सरलत्वेन
सरलत्वाभ्याम्
सरलत्वैः
चतुर्थी
सरलत्वाय
सरलत्वाभ्याम्
सरलत्वेभ्यः
पञ्चमी
सरलत्वात् / सरलत्वाद्
सरलत्वाभ्याम्
सरलत्वेभ्यः
षष्ठी
सरलत्वस्य
सरलत्वयोः
सरलत्वानाम्
सप्तमी
सरलत्वे
सरलत्वयोः
सरलत्वेषु