सरन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सरन्ती
सरन्त्यौ
सरन्त्यः
सम्बोधन
सरन्ति
सरन्त्यौ
सरन्त्यः
द्वितीया
सरन्तीम्
सरन्त्यौ
सरन्तीः
तृतीया
सरन्त्या
सरन्तीभ्याम्
सरन्तीभिः
चतुर्थी
सरन्त्यै
सरन्तीभ्याम्
सरन्तीभ्यः
पञ्चमी
सरन्त्याः
सरन्तीभ्याम्
सरन्तीभ्यः
षष्ठी
सरन्त्याः
सरन्त्योः
सरन्तीनाम्
सप्तमी
सरन्त्याम्
सरन्त्योः
सरन्तीषु
 
एक
द्वि
बहु
प्रथमा
सरन्ती
सरन्त्यौ
सरन्त्यः
सम्बोधन
सरन्ति
सरन्त्यौ
सरन्त्यः
द्वितीया
सरन्तीम्
सरन्त्यौ
सरन्तीः
तृतीया
सरन्त्या
सरन्तीभ्याम्
सरन्तीभिः
चतुर्थी
सरन्त्यै
सरन्तीभ्याम्
सरन्तीभ्यः
पञ्चमी
सरन्त्याः
सरन्तीभ्याम्
सरन्तीभ्यः
षष्ठी
सरन्त्याः
सरन्त्योः
सरन्तीनाम्
सप्तमी
सरन्त्याम्
सरन्त्योः
सरन्तीषु