सरत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सरत् / सरद्
सरन्ती
सरन्ति
सम्बोधन
सरत् / सरद्
सरन्ती
सरन्ति
द्वितीया
सरत् / सरद्
सरन्ती
सरन्ति
तृतीया
सरता
सरद्भ्याम्
सरद्भिः
चतुर्थी
सरते
सरद्भ्याम्
सरद्भ्यः
पञ्चमी
सरतः
सरद्भ्याम्
सरद्भ्यः
षष्ठी
सरतः
सरतोः
सरताम्
सप्तमी
सरति
सरतोः
सरत्सु
 
एक
द्वि
बहु
प्रथमा
सरत् / सरद्
सरन्ती
सरन्ति
सम्बोधन
सरत् / सरद्
सरन्ती
सरन्ति
द्वितीया
सरत् / सरद्
सरन्ती
सरन्ति
तृतीया
सरता
सरद्भ्याम्
सरद्भिः
चतुर्थी
सरते
सरद्भ्याम्
सरद्भ्यः
पञ्चमी
सरतः
सरद्भ्याम्
सरद्भ्यः
षष्ठी
सरतः
सरतोः
सरताम्
सप्तमी
सरति
सरतोः
सरत्सु


अन्याः