सरणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सरणीयम्
सरणीये
सरणीयानि
सम्बोधन
सरणीय
सरणीये
सरणीयानि
द्वितीया
सरणीयम्
सरणीये
सरणीयानि
तृतीया
सरणीयेन
सरणीयाभ्याम्
सरणीयैः
चतुर्थी
सरणीयाय
सरणीयाभ्याम्
सरणीयेभ्यः
पञ्चमी
सरणीयात् / सरणीयाद्
सरणीयाभ्याम्
सरणीयेभ्यः
षष्ठी
सरणीयस्य
सरणीययोः
सरणीयानाम्
सप्तमी
सरणीये
सरणीययोः
सरणीयेषु
 
एक
द्वि
बहु
प्रथमा
सरणीयम्
सरणीये
सरणीयानि
सम्बोधन
सरणीय
सरणीये
सरणीयानि
द्वितीया
सरणीयम्
सरणीये
सरणीयानि
तृतीया
सरणीयेन
सरणीयाभ्याम्
सरणीयैः
चतुर्थी
सरणीयाय
सरणीयाभ्याम्
सरणीयेभ्यः
पञ्चमी
सरणीयात् / सरणीयाद्
सरणीयाभ्याम्
सरणीयेभ्यः
षष्ठी
सरणीयस्य
सरणीययोः
सरणीयानाम्
सप्तमी
सरणीये
सरणीययोः
सरणीयेषु


अन्याः