सम्यञ्च् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्यङ्
सम्यञ्चौ
सम्यञ्चः
सम्बोधन
सम्यङ्
सम्यञ्चौ
सम्यञ्चः
द्वितीया
सम्यञ्चम्
सम्यञ्चौ
सम्यञ्चः
तृतीया
सम्यञ्चा
सम्यङ्भ्याम्
सम्यङ्भिः
चतुर्थी
सम्यञ्चे
सम्यङ्भ्याम्
सम्यङ्भ्यः
पञ्चमी
सम्यञ्चः
सम्यङ्भ्याम्
सम्यङ्भ्यः
षष्ठी
सम्यञ्चः
सम्यञ्चोः
सम्यञ्चाम्
सप्तमी
सम्यञ्चि
सम्यञ्चोः
सम्यङ्ख्षु / सम्यङ्क्षु / सम्यङ्षु
 
एक
द्वि
बहु
प्रथमा
सम्यङ्
सम्यञ्चौ
सम्यञ्चः
सम्बोधन
सम्यङ्
सम्यञ्चौ
सम्यञ्चः
द्वितीया
सम्यञ्चम्
सम्यञ्चौ
सम्यञ्चः
तृतीया
सम्यञ्चा
सम्यङ्भ्याम्
सम्यङ्भिः
चतुर्थी
सम्यञ्चे
सम्यङ्भ्याम्
सम्यङ्भ्यः
पञ्चमी
सम्यञ्चः
सम्यङ्भ्याम्
सम्यङ्भ्यः
षष्ठी
सम्यञ्चः
सम्यञ्चोः
सम्यञ्चाम्
सप्तमी
सम्यञ्चि
सम्यञ्चोः
सम्यङ्ख्षु / सम्यङ्क्षु / सम्यङ्षु