सम्बितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बितवत् / सम्बितवद्
सम्बितवती
सम्बितवन्ति
सम्बोधन
सम्बितवत् / सम्बितवद्
सम्बितवती
सम्बितवन्ति
द्वितीया
सम्बितवत् / सम्बितवद्
सम्बितवती
सम्बितवन्ति
तृतीया
सम्बितवता
सम्बितवद्भ्याम्
सम्बितवद्भिः
चतुर्थी
सम्बितवते
सम्बितवद्भ्याम्
सम्बितवद्भ्यः
पञ्चमी
सम्बितवतः
सम्बितवद्भ्याम्
सम्बितवद्भ्यः
षष्ठी
सम्बितवतः
सम्बितवतोः
सम्बितवताम्
सप्तमी
सम्बितवति
सम्बितवतोः
सम्बितवत्सु
 
एक
द्वि
बहु
प्रथमा
सम्बितवत् / सम्बितवद्
सम्बितवती
सम्बितवन्ति
सम्बोधन
सम्बितवत् / सम्बितवद्
सम्बितवती
सम्बितवन्ति
द्वितीया
सम्बितवत् / सम्बितवद्
सम्बितवती
सम्बितवन्ति
तृतीया
सम्बितवता
सम्बितवद्भ्याम्
सम्बितवद्भिः
चतुर्थी
सम्बितवते
सम्बितवद्भ्याम्
सम्बितवद्भ्यः
पञ्चमी
सम्बितवतः
सम्बितवद्भ्याम्
सम्बितवद्भ्यः
षष्ठी
सम्बितवतः
सम्बितवतोः
सम्बितवताम्
सप्तमी
सम्बितवति
सम्बितवतोः
सम्बितवत्सु


अन्याः