सम्बयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बयितृ
सम्बयितृणी
सम्बयितॄणि
सम्बोधन
सम्बयितः / सम्बयितृ
सम्बयितृणी
सम्बयितॄणि
द्वितीया
सम्बयितृ
सम्बयितृणी
सम्बयितॄणि
तृतीया
सम्बयित्रा / सम्बयितृणा
सम्बयितृभ्याम्
सम्बयितृभिः
चतुर्थी
सम्बयित्रे / सम्बयितृणे
सम्बयितृभ्याम्
सम्बयितृभ्यः
पञ्चमी
सम्बयितुः / सम्बयितृणः
सम्बयितृभ्याम्
सम्बयितृभ्यः
षष्ठी
सम्बयितुः / सम्बयितृणः
सम्बयित्रोः / सम्बयितृणोः
सम्बयितॄणाम्
सप्तमी
सम्बयितरि / सम्बयितृणि
सम्बयित्रोः / सम्बयितृणोः
सम्बयितृषु
 
एक
द्वि
बहु
प्रथमा
सम्बयितृ
सम्बयितृणी
सम्बयितॄणि
सम्बोधन
सम्बयितः / सम्बयितृ
सम्बयितृणी
सम्बयितॄणि
द्वितीया
सम्बयितृ
सम्बयितृणी
सम्बयितॄणि
तृतीया
सम्बयित्रा / सम्बयितृणा
सम्बयितृभ्याम्
सम्बयितृभिः
चतुर्थी
सम्बयित्रे / सम्बयितृणे
सम्बयितृभ्याम्
सम्बयितृभ्यः
पञ्चमी
सम्बयितुः / सम्बयितृणः
सम्बयितृभ्याम्
सम्बयितृभ्यः
षष्ठी
सम्बयितुः / सम्बयितृणः
सम्बयित्रोः / सम्बयितृणोः
सम्बयितॄणाम्
सप्तमी
सम्बयितरि / सम्बयितृणि
सम्बयित्रोः / सम्बयितृणोः
सम्बयितृषु


अन्याः