समीर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समीरः
समीरौ
समीराः
सम्बोधन
समीर
समीरौ
समीराः
द्वितीया
समीरम्
समीरौ
समीरान्
तृतीया
समीरेण
समीराभ्याम्
समीरैः
चतुर्थी
समीराय
समीराभ्याम्
समीरेभ्यः
पञ्चमी
समीरात् / समीराद्
समीराभ्याम्
समीरेभ्यः
षष्ठी
समीरस्य
समीरयोः
समीराणाम्
सप्तमी
समीरे
समीरयोः
समीरेषु
 
एक
द्वि
बहु
प्रथमा
समीरः
समीरौ
समीराः
सम्बोधन
समीर
समीरौ
समीराः
द्वितीया
समीरम्
समीरौ
समीरान्
तृतीया
समीरेण
समीराभ्याम्
समीरैः
चतुर्थी
समीराय
समीराभ्याम्
समीरेभ्यः
पञ्चमी
समीरात् / समीराद्
समीराभ्याम्
समीरेभ्यः
षष्ठी
समीरस्य
समीरयोः
समीराणाम्
सप्तमी
समीरे
समीरयोः
समीरेषु