समीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समीयम्
समीये
समीयानि
सम्बोधन
समीय
समीये
समीयानि
द्वितीया
समीयम्
समीये
समीयानि
तृतीया
समीयेन
समीयाभ्याम्
समीयैः
चतुर्थी
समीयाय
समीयाभ्याम्
समीयेभ्यः
पञ्चमी
समीयात् / समीयाद्
समीयाभ्याम्
समीयेभ्यः
षष्ठी
समीयस्य
समीययोः
समीयानाम्
सप्तमी
समीये
समीययोः
समीयेषु
 
एक
द्वि
बहु
प्रथमा
समीयम्
समीये
समीयानि
सम्बोधन
समीय
समीये
समीयानि
द्वितीया
समीयम्
समीये
समीयानि
तृतीया
समीयेन
समीयाभ्याम्
समीयैः
चतुर्थी
समीयाय
समीयाभ्याम्
समीयेभ्यः
पञ्चमी
समीयात् / समीयाद्
समीयाभ्याम्
समीयेभ्यः
षष्ठी
समीयस्य
समीययोः
समीयानाम्
सप्तमी
समीये
समीययोः
समीयेषु


अन्याः