समीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समीया
समीये
समीयाः
सम्बोधन
समीये
समीये
समीयाः
द्वितीया
समीयाम्
समीये
समीयाः
तृतीया
समीयया
समीयाभ्याम्
समीयाभिः
चतुर्थी
समीयायै
समीयाभ्याम्
समीयाभ्यः
पञ्चमी
समीयायाः
समीयाभ्याम्
समीयाभ्यः
षष्ठी
समीयायाः
समीययोः
समीयानाम्
सप्तमी
समीयायाम्
समीययोः
समीयासु
 
एक
द्वि
बहु
प्रथमा
समीया
समीये
समीयाः
सम्बोधन
समीये
समीये
समीयाः
द्वितीया
समीयाम्
समीये
समीयाः
तृतीया
समीयया
समीयाभ्याम्
समीयाभिः
चतुर्थी
समीयायै
समीयाभ्याम्
समीयाभ्यः
पञ्चमी
समीयायाः
समीयाभ्याम्
समीयाभ्यः
षष्ठी
समीयायाः
समीययोः
समीयानाम्
सप्तमी
समीयायाम्
समीययोः
समीयासु


अन्याः