समीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समीयः
समीयौ
समीयाः
सम्बोधन
समीय
समीयौ
समीयाः
द्वितीया
समीयम्
समीयौ
समीयान्
तृतीया
समीयेन
समीयाभ्याम्
समीयैः
चतुर्थी
समीयाय
समीयाभ्याम्
समीयेभ्यः
पञ्चमी
समीयात् / समीयाद्
समीयाभ्याम्
समीयेभ्यः
षष्ठी
समीयस्य
समीययोः
समीयानाम्
सप्तमी
समीये
समीययोः
समीयेषु
 
एक
द्वि
बहु
प्रथमा
समीयः
समीयौ
समीयाः
सम्बोधन
समीय
समीयौ
समीयाः
द्वितीया
समीयम्
समीयौ
समीयान्
तृतीया
समीयेन
समीयाभ्याम्
समीयैः
चतुर्थी
समीयाय
समीयाभ्याम्
समीयेभ्यः
पञ्चमी
समीयात् / समीयाद्
समीयाभ्याम्
समीयेभ्यः
षष्ठी
समीयस्य
समीययोः
समीयानाम्
सप्तमी
समीये
समीययोः
समीयेषु


अन्याः