समिर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समिरः
समिरौ
समिराः
सम्बोधन
समिर
समिरौ
समिराः
द्वितीया
समिरम्
समिरौ
समिरान्
तृतीया
समिरेण
समिराभ्याम्
समिरैः
चतुर्थी
समिराय
समिराभ्याम्
समिरेभ्यः
पञ्चमी
समिरात् / समिराद्
समिराभ्याम्
समिरेभ्यः
षष्ठी
समिरस्य
समिरयोः
समिराणाम्
सप्तमी
समिरे
समिरयोः
समिरेषु
 
एक
द्वि
बहु
प्रथमा
समिरः
समिरौ
समिराः
सम्बोधन
समिर
समिरौ
समिराः
द्वितीया
समिरम्
समिरौ
समिरान्
तृतीया
समिरेण
समिराभ्याम्
समिरैः
चतुर्थी
समिराय
समिराभ्याम्
समिरेभ्यः
पञ्चमी
समिरात् / समिराद्
समिराभ्याम्
समिरेभ्यः
षष्ठी
समिरस्य
समिरयोः
समिराणाम्
सप्तमी
समिरे
समिरयोः
समिरेषु