समितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समितवत् / समितवद्
समितवती
समितवन्ति
सम्बोधन
समितवत् / समितवद्
समितवती
समितवन्ति
द्वितीया
समितवत् / समितवद्
समितवती
समितवन्ति
तृतीया
समितवता
समितवद्भ्याम्
समितवद्भिः
चतुर्थी
समितवते
समितवद्भ्याम्
समितवद्भ्यः
पञ्चमी
समितवतः
समितवद्भ्याम्
समितवद्भ्यः
षष्ठी
समितवतः
समितवतोः
समितवताम्
सप्तमी
समितवति
समितवतोः
समितवत्सु
 
एक
द्वि
बहु
प्रथमा
समितवत् / समितवद्
समितवती
समितवन्ति
सम्बोधन
समितवत् / समितवद्
समितवती
समितवन्ति
द्वितीया
समितवत् / समितवद्
समितवती
समितवन्ति
तृतीया
समितवता
समितवद्भ्याम्
समितवद्भिः
चतुर्थी
समितवते
समितवद्भ्याम्
समितवद्भ्यः
पञ्चमी
समितवतः
समितवद्भ्याम्
समितवद्भ्यः
षष्ठी
समितवतः
समितवतोः
समितवताम्
सप्तमी
समितवति
समितवतोः
समितवत्सु


अन्याः