समर्थ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समर्थम्
समर्थे
समर्थानि
सम्बोधन
समर्थ
समर्थे
समर्थानि
द्वितीया
समर्थम्
समर्थे
समर्थानि
तृतीया
समर्थेन
समर्थाभ्याम्
समर्थैः
चतुर्थी
समर्थाय
समर्थाभ्याम्
समर्थेभ्यः
पञ्चमी
समर्थात् / समर्थाद्
समर्थाभ्याम्
समर्थेभ्यः
षष्ठी
समर्थस्य
समर्थयोः
समर्थानाम्
सप्तमी
समर्थे
समर्थयोः
समर्थेषु
 
एक
द्वि
बहु
प्रथमा
समर्थम्
समर्थे
समर्थानि
सम्बोधन
समर्थ
समर्थे
समर्थानि
द्वितीया
समर्थम्
समर्थे
समर्थानि
तृतीया
समर्थेन
समर्थाभ्याम्
समर्थैः
चतुर्थी
समर्थाय
समर्थाभ्याम्
समर्थेभ्यः
पञ्चमी
समर्थात् / समर्थाद्
समर्थाभ्याम्
समर्थेभ्यः
षष्ठी
समर्थस्य
समर्थयोः
समर्थानाम्
सप्तमी
समर्थे
समर्थयोः
समर्थेषु


अन्याः