समर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समरः
समरौ
समराः
सम्बोधन
समर
समरौ
समराः
द्वितीया
समरम्
समरौ
समरान्
तृतीया
समरेण
समराभ्याम्
समरैः
चतुर्थी
समराय
समराभ्याम्
समरेभ्यः
पञ्चमी
समरात् / समराद्
समराभ्याम्
समरेभ्यः
षष्ठी
समरस्य
समरयोः
समराणाम्
सप्तमी
समरे
समरयोः
समरेषु
 
एक
द्वि
बहु
प्रथमा
समरः
समरौ
समराः
सम्बोधन
समर
समरौ
समराः
द्वितीया
समरम्
समरौ
समरान्
तृतीया
समरेण
समराभ्याम्
समरैः
चतुर्थी
समराय
समराभ्याम्
समरेभ्यः
पञ्चमी
समरात् / समराद्
समराभ्याम्
समरेभ्यः
षष्ठी
समरस्य
समरयोः
समराणाम्
सप्तमी
समरे
समरयोः
समरेषु