समत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
समत् / समद्
समन्ती
समन्ति
सम्बोधन
समत् / समद्
समन्ती
समन्ति
द्वितीया
समत् / समद्
समन्ती
समन्ति
तृतीया
समता
समद्भ्याम्
समद्भिः
चतुर्थी
समते
समद्भ्याम्
समद्भ्यः
पञ्चमी
समतः
समद्भ्याम्
समद्भ्यः
षष्ठी
समतः
समतोः
समताम्
सप्तमी
समति
समतोः
समत्सु
 
एक
द्वि
बहु
प्रथमा
समत् / समद्
समन्ती
समन्ति
सम्बोधन
समत् / समद्
समन्ती
समन्ति
द्वितीया
समत् / समद्
समन्ती
समन्ति
तृतीया
समता
समद्भ्याम्
समद्भिः
चतुर्थी
समते
समद्भ्याम्
समद्भ्यः
पञ्चमी
समतः
समद्भ्याम्
समद्भ्यः
षष्ठी
समतः
समतोः
समताम्
सप्तमी
समति
समतोः
समत्सु


अन्याः