सभाजयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सभाजयितृ
सभाजयितृणी
सभाजयितॄणि
सम्बोधन
सभाजयितः / सभाजयितृ
सभाजयितृणी
सभाजयितॄणि
द्वितीया
सभाजयितृ
सभाजयितृणी
सभाजयितॄणि
तृतीया
सभाजयित्रा / सभाजयितृणा
सभाजयितृभ्याम्
सभाजयितृभिः
चतुर्थी
सभाजयित्रे / सभाजयितृणे
सभाजयितृभ्याम्
सभाजयितृभ्यः
पञ्चमी
सभाजयितुः / सभाजयितृणः
सभाजयितृभ्याम्
सभाजयितृभ्यः
षष्ठी
सभाजयितुः / सभाजयितृणः
सभाजयित्रोः / सभाजयितृणोः
सभाजयितॄणाम्
सप्तमी
सभाजयितरि / सभाजयितृणि
सभाजयित्रोः / सभाजयितृणोः
सभाजयितृषु
 
एक
द्वि
बहु
प्रथमा
सभाजयितृ
सभाजयितृणी
सभाजयितॄणि
सम्बोधन
सभाजयितः / सभाजयितृ
सभाजयितृणी
सभाजयितॄणि
द्वितीया
सभाजयितृ
सभाजयितृणी
सभाजयितॄणि
तृतीया
सभाजयित्रा / सभाजयितृणा
सभाजयितृभ्याम्
सभाजयितृभिः
चतुर्थी
सभाजयित्रे / सभाजयितृणे
सभाजयितृभ्याम्
सभाजयितृभ्यः
पञ्चमी
सभाजयितुः / सभाजयितृणः
सभाजयितृभ्याम्
सभाजयितृभ्यः
षष्ठी
सभाजयितुः / सभाजयितृणः
सभाजयित्रोः / सभाजयितृणोः
सभाजयितॄणाम्
सप्तमी
सभाजयितरि / सभाजयितृणि
सभाजयित्रोः / सभाजयितृणोः
सभाजयितृषु


अन्याः