सपितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सपितृ
सपितृणी
सपितॄणि
सम्बोधन
सपितः / सपितृ
सपितृणी
सपितॄणि
द्वितीया
सपितृ
सपितृणी
सपितॄणि
तृतीया
सपित्रा / सपितृणा
सपितृभ्याम्
सपितृभिः
चतुर्थी
सपित्रे / सपितृणे
सपितृभ्याम्
सपितृभ्यः
पञ्चमी
सपितुः / सपितृणः
सपितृभ्याम्
सपितृभ्यः
षष्ठी
सपितुः / सपितृणः
सपित्रोः / सपितृणोः
सपितॄणाम्
सप्तमी
सपितरि / सपितृणि
सपित्रोः / सपितृणोः
सपितृषु
 
एक
द्वि
बहु
प्रथमा
सपितृ
सपितृणी
सपितॄणि
सम्बोधन
सपितः / सपितृ
सपितृणी
सपितॄणि
द्वितीया
सपितृ
सपितृणी
सपितॄणि
तृतीया
सपित्रा / सपितृणा
सपितृभ्याम्
सपितृभिः
चतुर्थी
सपित्रे / सपितृणे
सपितृभ्याम्
सपितृभ्यः
पञ्चमी
सपितुः / सपितृणः
सपितृभ्याम्
सपितृभ्यः
षष्ठी
सपितुः / सपितृणः
सपित्रोः / सपितृणोः
सपितॄणाम्
सप्तमी
सपितरि / सपितृणि
सपित्रोः / सपितृणोः
सपितृषु


अन्याः