सन्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सन्वत् / सन्वद्
सन्वती
सन्वन्ति
सम्बोधन
सन्वत् / सन्वद्
सन्वती
सन्वन्ति
द्वितीया
सन्वत् / सन्वद्
सन्वती
सन्वन्ति
तृतीया
सन्वता
सन्वद्भ्याम्
सन्वद्भिः
चतुर्थी
सन्वते
सन्वद्भ्याम्
सन्वद्भ्यः
पञ्चमी
सन्वतः
सन्वद्भ्याम्
सन्वद्भ्यः
षष्ठी
सन्वतः
सन्वतोः
सन्वताम्
सप्तमी
सन्वति
सन्वतोः
सन्वत्सु
 
एक
द्वि
बहु
प्रथमा
सन्वत् / सन्वद्
सन्वती
सन्वन्ति
सम्बोधन
सन्वत् / सन्वद्
सन्वती
सन्वन्ति
द्वितीया
सन्वत् / सन्वद्
सन्वती
सन्वन्ति
तृतीया
सन्वता
सन्वद्भ्याम्
सन्वद्भिः
चतुर्थी
सन्वते
सन्वद्भ्याम्
सन्वद्भ्यः
पञ्चमी
सन्वतः
सन्वद्भ्याम्
सन्वद्भ्यः
षष्ठी
सन्वतः
सन्वतोः
सन्वताम्
सप्तमी
सन्वति
सन्वतोः
सन्वत्सु


अन्याः