सन्देह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सन्देहः
सन्देहौ
सन्देहाः
सम्बोधन
सन्देह
सन्देहौ
सन्देहाः
द्वितीया
सन्देहम्
सन्देहौ
सन्देहान्
तृतीया
सन्देहेन
सन्देहाभ्याम्
सन्देहैः
चतुर्थी
सन्देहाय
सन्देहाभ्याम्
सन्देहेभ्यः
पञ्चमी
सन्देहात् / सन्देहाद्
सन्देहाभ्याम्
सन्देहेभ्यः
षष्ठी
सन्देहस्य
सन्देहयोः
सन्देहानाम्
सप्तमी
सन्देहे
सन्देहयोः
सन्देहेषु
 
एक
द्वि
बहु
प्रथमा
सन्देहः
सन्देहौ
सन्देहाः
सम्बोधन
सन्देह
सन्देहौ
सन्देहाः
द्वितीया
सन्देहम्
सन्देहौ
सन्देहान्
तृतीया
सन्देहेन
सन्देहाभ्याम्
सन्देहैः
चतुर्थी
सन्देहाय
सन्देहाभ्याम्
सन्देहेभ्यः
पञ्चमी
सन्देहात् / सन्देहाद्
सन्देहाभ्याम्
सन्देहेभ्यः
षष्ठी
सन्देहस्य
सन्देहयोः
सन्देहानाम्
सप्तमी
सन्देहे
सन्देहयोः
सन्देहेषु