सन्तान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सन्तानः
सन्तानौ
सन्तानाः
सम्बोधन
सन्तान
सन्तानौ
सन्तानाः
द्वितीया
सन्तानम्
सन्तानौ
सन्तानान्
तृतीया
सन्तानेन
सन्तानाभ्याम्
सन्तानैः
चतुर्थी
सन्तानाय
सन्तानाभ्याम्
सन्तानेभ्यः
पञ्चमी
सन्तानात् / सन्तानाद्
सन्तानाभ्याम्
सन्तानेभ्यः
षष्ठी
सन्तानस्य
सन्तानयोः
सन्तानानाम्
सप्तमी
सन्ताने
सन्तानयोः
सन्तानेषु
 
एक
द्वि
बहु
प्रथमा
सन्तानः
सन्तानौ
सन्तानाः
सम्बोधन
सन्तान
सन्तानौ
सन्तानाः
द्वितीया
सन्तानम्
सन्तानौ
सन्तानान्
तृतीया
सन्तानेन
सन्तानाभ्याम्
सन्तानैः
चतुर्थी
सन्तानाय
सन्तानाभ्याम्
सन्तानेभ्यः
पञ्चमी
सन्तानात् / सन्तानाद्
सन्तानाभ्याम्
सन्तानेभ्यः
षष्ठी
सन्तानस्य
सन्तानयोः
सन्तानानाम्
सप्तमी
सन्ताने
सन्तानयोः
सन्तानेषु


अन्याः