सनितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सनितवत् / सनितवद्
सनितवती
सनितवन्ति
सम्बोधन
सनितवत् / सनितवद्
सनितवती
सनितवन्ति
द्वितीया
सनितवत् / सनितवद्
सनितवती
सनितवन्ति
तृतीया
सनितवता
सनितवद्भ्याम्
सनितवद्भिः
चतुर्थी
सनितवते
सनितवद्भ्याम्
सनितवद्भ्यः
पञ्चमी
सनितवतः
सनितवद्भ्याम्
सनितवद्भ्यः
षष्ठी
सनितवतः
सनितवतोः
सनितवताम्
सप्तमी
सनितवति
सनितवतोः
सनितवत्सु
 
एक
द्वि
बहु
प्रथमा
सनितवत् / सनितवद्
सनितवती
सनितवन्ति
सम्बोधन
सनितवत् / सनितवद्
सनितवती
सनितवन्ति
द्वितीया
सनितवत् / सनितवद्
सनितवती
सनितवन्ति
तृतीया
सनितवता
सनितवद्भ्याम्
सनितवद्भिः
चतुर्थी
सनितवते
सनितवद्भ्याम्
सनितवद्भ्यः
पञ्चमी
सनितवतः
सनितवद्भ्याम्
सनितवद्भ्यः
षष्ठी
सनितवतः
सनितवतोः
सनितवताम्
सप्तमी
सनितवति
सनितवतोः
सनितवत्सु


अन्याः