सनत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सनत् / सनद्
सनन्ती
सनन्ति
सम्बोधन
सनत् / सनद्
सनन्ती
सनन्ति
द्वितीया
सनत् / सनद्
सनन्ती
सनन्ति
तृतीया
सनता
सनद्भ्याम्
सनद्भिः
चतुर्थी
सनते
सनद्भ्याम्
सनद्भ्यः
पञ्चमी
सनतः
सनद्भ्याम्
सनद्भ्यः
षष्ठी
सनतः
सनतोः
सनताम्
सप्तमी
सनति
सनतोः
सनत्सु
 
एक
द्वि
बहु
प्रथमा
सनत् / सनद्
सनन्ती
सनन्ति
सम्बोधन
सनत् / सनद्
सनन्ती
सनन्ति
द्वितीया
सनत् / सनद्
सनन्ती
सनन्ति
तृतीया
सनता
सनद्भ्याम्
सनद्भिः
चतुर्थी
सनते
सनद्भ्याम्
सनद्भ्यः
पञ्चमी
सनतः
सनद्भ्याम्
सनद्भ्यः
षष्ठी
सनतः
सनतोः
सनताम्
सप्तमी
सनति
सनतोः
सनत्सु


अन्याः