सन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सनः
सनौ
सनाः
सम्बोधन
सन
सनौ
सनाः
द्वितीया
सनम्
सनौ
सनान्
तृतीया
सनेन
सनाभ्याम्
सनैः
चतुर्थी
सनाय
सनाभ्याम्
सनेभ्यः
पञ्चमी
सनात् / सनाद्
सनाभ्याम्
सनेभ्यः
षष्ठी
सनस्य
सनयोः
सनानाम्
सप्तमी
सने
सनयोः
सनेषु
 
एक
द्वि
बहु
प्रथमा
सनः
सनौ
सनाः
सम्बोधन
सन
सनौ
सनाः
द्वितीया
सनम्
सनौ
सनान्
तृतीया
सनेन
सनाभ्याम्
सनैः
चतुर्थी
सनाय
सनाभ्याम्
सनेभ्यः
पञ्चमी
सनात् / सनाद्
सनाभ्याम्
सनेभ्यः
षष्ठी
सनस्य
सनयोः
सनानाम्
सप्तमी
सने
सनयोः
सनेषु


अन्याः