सध्र्यञ्च् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सध्र्यङ्
सध्र्यञ्चौ
सध्र्यञ्चः
सम्बोधन
सध्र्यङ्
सध्र्यञ्चौ
सध्र्यञ्चः
द्वितीया
सध्र्यञ्चम्
सध्र्यञ्चौ
सध्र्यञ्चः
तृतीया
सध्र्यञ्चा
सध्र्यङ्भ्याम्
सध्र्यङ्भिः
चतुर्थी
सध्र्यञ्चे
सध्र्यङ्भ्याम्
सध्र्यङ्भ्यः
पञ्चमी
सध्र्यञ्चः
सध्र्यङ्भ्याम्
सध्र्यङ्भ्यः
षष्ठी
सध्र्यञ्चः
सध्र्यञ्चोः
सध्र्यञ्चाम्
सप्तमी
सध्र्यञ्चि
सध्र्यञ्चोः
सध्र्यङ्ख्षु / सध्र्यङ्क्षु / सध्र्यङ्षु
 
एक
द्वि
बहु
प्रथमा
सध्र्यङ्
सध्र्यञ्चौ
सध्र्यञ्चः
सम्बोधन
सध्र्यङ्
सध्र्यञ्चौ
सध्र्यञ्चः
द्वितीया
सध्र्यञ्चम्
सध्र्यञ्चौ
सध्र्यञ्चः
तृतीया
सध्र्यञ्चा
सध्र्यङ्भ्याम्
सध्र्यङ्भिः
चतुर्थी
सध्र्यञ्चे
सध्र्यङ्भ्याम्
सध्र्यङ्भ्यः
पञ्चमी
सध्र्यञ्चः
सध्र्यङ्भ्याम्
सध्र्यङ्भ्यः
षष्ठी
सध्र्यञ्चः
सध्र्यञ्चोः
सध्र्यञ्चाम्
सप्तमी
सध्र्यञ्चि
सध्र्यञ्चोः
सध्र्यङ्ख्षु / सध्र्यङ्क्षु / सध्र्यङ्षु