सध्र्यच् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सध्र्यङ्
सध्र्यञ्चौ
सध्र्यञ्चः
सम्बोधन
सध्र्यङ्
सध्र्यञ्चौ
सध्र्यञ्चः
द्वितीया
सध्र्यञ्चम्
सध्र्यञ्चौ
सध्रीचः
तृतीया
सध्रीचा
सध्र्यग्भ्याम्
सध्र्यग्भिः
चतुर्थी
सध्रीचे
सध्र्यग्भ्याम्
सध्र्यग्भ्यः
पञ्चमी
सध्रीचः
सध्र्यग्भ्याम्
सध्र्यग्भ्यः
षष्ठी
सध्रीचः
सध्रीचोः
सध्रीचाम्
सप्तमी
सध्रीचि
सध्रीचोः
सध्र्यक्षु
 
एक
द्वि
बहु
प्रथमा
सध्र्यङ्
सध्र्यञ्चौ
सध्र्यञ्चः
सम्बोधन
सध्र्यङ्
सध्र्यञ्चौ
सध्र्यञ्चः
द्वितीया
सध्र्यञ्चम्
सध्र्यञ्चौ
सध्रीचः
तृतीया
सध्रीचा
सध्र्यग्भ्याम्
सध्र्यग्भिः
चतुर्थी
सध्रीचे
सध्र्यग्भ्याम्
सध्र्यग्भ्यः
पञ्चमी
सध्रीचः
सध्र्यग्भ्याम्
सध्र्यग्भ्यः
षष्ठी
सध्रीचः
सध्रीचोः
सध्रीचाम्
सप्तमी
सध्रीचि
सध्रीचोः
सध्र्यक्षु