सत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सत् / सद्
सती
सन्ति
सम्बोधन
सत् / सद्
सती
सन्ति
द्वितीया
सत् / सद्
सती
सन्ति
तृतीया
सता
सद्भ्याम्
सद्भिः
चतुर्थी
सते
सद्भ्याम्
सद्भ्यः
पञ्चमी
सतः
सद्भ्याम्
सद्भ्यः
षष्ठी
सतः
सतोः
सताम्
सप्तमी
सति
सतोः
सत्सु
 
एक
द्वि
बहु
प्रथमा
सत् / सद्
सती
सन्ति
सम्बोधन
सत् / सद्
सती
सन्ति
द्वितीया
सत् / सद्
सती
सन्ति
तृतीया
सता
सद्भ्याम्
सद्भिः
चतुर्थी
सते
सद्भ्याम्
सद्भ्यः
पञ्चमी
सतः
सद्भ्याम्
सद्भ्यः
षष्ठी
सतः
सतोः
सताम्
सप्तमी
सति
सतोः
सत्सु


अन्याः