सत्रितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सत्रितवत् / सत्रितवद्
सत्रितवती
सत्रितवन्ति
सम्बोधन
सत्रितवत् / सत्रितवद्
सत्रितवती
सत्रितवन्ति
द्वितीया
सत्रितवत् / सत्रितवद्
सत्रितवती
सत्रितवन्ति
तृतीया
सत्रितवता
सत्रितवद्भ्याम्
सत्रितवद्भिः
चतुर्थी
सत्रितवते
सत्रितवद्भ्याम्
सत्रितवद्भ्यः
पञ्चमी
सत्रितवतः
सत्रितवद्भ्याम्
सत्रितवद्भ्यः
षष्ठी
सत्रितवतः
सत्रितवतोः
सत्रितवताम्
सप्तमी
सत्रितवति
सत्रितवतोः
सत्रितवत्सु
 
एक
द्वि
बहु
प्रथमा
सत्रितवत् / सत्रितवद्
सत्रितवती
सत्रितवन्ति
सम्बोधन
सत्रितवत् / सत्रितवद्
सत्रितवती
सत्रितवन्ति
द्वितीया
सत्रितवत् / सत्रितवद्
सत्रितवती
सत्रितवन्ति
तृतीया
सत्रितवता
सत्रितवद्भ्याम्
सत्रितवद्भिः
चतुर्थी
सत्रितवते
सत्रितवद्भ्याम्
सत्रितवद्भ्यः
पञ्चमी
सत्रितवतः
सत्रितवद्भ्याम्
सत्रितवद्भ्यः
षष्ठी
सत्रितवतः
सत्रितवतोः
सत्रितवताम्
सप्तमी
सत्रितवति
सत्रितवतोः
सत्रितवत्सु


अन्याः