सत्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सत्यम्
सत्ये
सत्यानि
सम्बोधन
सत्य
सत्ये
सत्यानि
द्वितीया
सत्यम्
सत्ये
सत्यानि
तृतीया
सत्येन
सत्याभ्याम्
सत्यैः
चतुर्थी
सत्याय
सत्याभ्याम्
सत्येभ्यः
पञ्चमी
सत्यात् / सत्याद्
सत्याभ्याम्
सत्येभ्यः
षष्ठी
सत्यस्य
सत्ययोः
सत्यानाम्
सप्तमी
सत्ये
सत्ययोः
सत्येषु
 
एक
द्वि
बहु
प्रथमा
सत्यम्
सत्ये
सत्यानि
सम्बोधन
सत्य
सत्ये
सत्यानि
द्वितीया
सत्यम्
सत्ये
सत्यानि
तृतीया
सत्येन
सत्याभ्याम्
सत्यैः
चतुर्थी
सत्याय
सत्याभ्याम्
सत्येभ्यः
पञ्चमी
सत्यात् / सत्याद्
सत्याभ्याम्
सत्येभ्यः
षष्ठी
सत्यस्य
सत्ययोः
सत्यानाम्
सप्तमी
सत्ये
सत्ययोः
सत्येषु


अन्याः