सत्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सत्तृ
सत्तृणी
सत्तॄणि
सम्बोधन
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
द्वितीया
सत्तृ
सत्तृणी
सत्तॄणि
तृतीया
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
चतुर्थी
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
पञ्चमी
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
षष्ठी
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
सप्तमी
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु
 
एक
द्वि
बहु
प्रथमा
सत्तृ
सत्तृणी
सत्तॄणि
सम्बोधन
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
द्वितीया
सत्तृ
सत्तृणी
सत्तॄणि
तृतीया
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
चतुर्थी
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
पञ्चमी
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
षष्ठी
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
सप्तमी
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु


अन्याः