सती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सती
सत्यौ
सत्यः
सम्बोधन
सति
सत्यौ
सत्यः
द्वितीया
सतीम्
सत्यौ
सतीः
तृतीया
सत्या
सतीभ्याम्
सतीभिः
चतुर्थी
सत्यै
सतीभ्याम्
सतीभ्यः
पञ्चमी
सत्याः
सतीभ्याम्
सतीभ्यः
षष्ठी
सत्याः
सत्योः
सतीनाम्
सप्तमी
सत्याम्
सत्योः
सतीषु
 
एक
द्वि
बहु
प्रथमा
सती
सत्यौ
सत्यः
सम्बोधन
सति
सत्यौ
सत्यः
द्वितीया
सतीम्
सत्यौ
सतीः
तृतीया
सत्या
सतीभ्याम्
सतीभिः
चतुर्थी
सत्यै
सतीभ्याम्
सतीभ्यः
पञ्चमी
सत्याः
सतीभ्याम्
सतीभ्यः
षष्ठी
सत्याः
सत्योः
सतीनाम्
सप्तमी
सत्याम्
सत्योः
सतीषु


अन्याः