सट्टयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सट्टयितृ
सट्टयितृणी
सट्टयितॄणि
सम्बोधन
सट्टयितः / सट्टयितृ
सट्टयितृणी
सट्टयितॄणि
द्वितीया
सट्टयितृ
सट्टयितृणी
सट्टयितॄणि
तृतीया
सट्टयित्रा / सट्टयितृणा
सट्टयितृभ्याम्
सट्टयितृभिः
चतुर्थी
सट्टयित्रे / सट्टयितृणे
सट्टयितृभ्याम्
सट्टयितृभ्यः
पञ्चमी
सट्टयितुः / सट्टयितृणः
सट्टयितृभ्याम्
सट्टयितृभ्यः
षष्ठी
सट्टयितुः / सट्टयितृणः
सट्टयित्रोः / सट्टयितृणोः
सट्टयितॄणाम्
सप्तमी
सट्टयितरि / सट्टयितृणि
सट्टयित्रोः / सट्टयितृणोः
सट्टयितृषु
 
एक
द्वि
बहु
प्रथमा
सट्टयितृ
सट्टयितृणी
सट्टयितॄणि
सम्बोधन
सट्टयितः / सट्टयितृ
सट्टयितृणी
सट्टयितॄणि
द्वितीया
सट्टयितृ
सट्टयितृणी
सट्टयितॄणि
तृतीया
सट्टयित्रा / सट्टयितृणा
सट्टयितृभ्याम्
सट्टयितृभिः
चतुर्थी
सट्टयित्रे / सट्टयितृणे
सट्टयितृभ्याम्
सट्टयितृभ्यः
पञ्चमी
सट्टयितुः / सट्टयितृणः
सट्टयितृभ्याम्
सट्टयितृभ्यः
षष्ठी
सट्टयितुः / सट्टयितृणः
सट्टयित्रोः / सट्टयितृणोः
सट्टयितॄणाम्
सप्तमी
सट्टयितरि / सट्टयितृणि
सट्टयित्रोः / सट्टयितृणोः
सट्टयितृषु


अन्याः