सटितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सटितवत् / सटितवद्
सटितवती
सटितवन्ति
सम्बोधन
सटितवत् / सटितवद्
सटितवती
सटितवन्ति
द्वितीया
सटितवत् / सटितवद्
सटितवती
सटितवन्ति
तृतीया
सटितवता
सटितवद्भ्याम्
सटितवद्भिः
चतुर्थी
सटितवते
सटितवद्भ्याम्
सटितवद्भ्यः
पञ्चमी
सटितवतः
सटितवद्भ्याम्
सटितवद्भ्यः
षष्ठी
सटितवतः
सटितवतोः
सटितवताम्
सप्तमी
सटितवति
सटितवतोः
सटितवत्सु
 
एक
द्वि
बहु
प्रथमा
सटितवत् / सटितवद्
सटितवती
सटितवन्ति
सम्बोधन
सटितवत् / सटितवद्
सटितवती
सटितवन्ति
द्वितीया
सटितवत् / सटितवद्
सटितवती
सटितवन्ति
तृतीया
सटितवता
सटितवद्भ्याम्
सटितवद्भिः
चतुर्थी
सटितवते
सटितवद्भ्याम्
सटितवद्भ्यः
पञ्चमी
सटितवतः
सटितवद्भ्याम्
सटितवद्भ्यः
षष्ठी
सटितवतः
सटितवतोः
सटितवताम्
सप्तमी
सटितवति
सटितवतोः
सटितवत्सु


अन्याः