सञ्चारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सञ्चारकः
सञ्चारकौ
सञ्चारकाः
सम्बोधन
सञ्चारक
सञ्चारकौ
सञ्चारकाः
द्वितीया
सञ्चारकम्
सञ्चारकौ
सञ्चारकान्
तृतीया
सञ्चारकेण
सञ्चारकाभ्याम्
सञ्चारकैः
चतुर्थी
सञ्चारकाय
सञ्चारकाभ्याम्
सञ्चारकेभ्यः
पञ्चमी
सञ्चारकात् / सञ्चारकाद्
सञ्चारकाभ्याम्
सञ्चारकेभ्यः
षष्ठी
सञ्चारकस्य
सञ्चारकयोः
सञ्चारकाणाम्
सप्तमी
सञ्चारके
सञ्चारकयोः
सञ्चारकेषु
 
एक
द्वि
बहु
प्रथमा
सञ्चारकः
सञ्चारकौ
सञ्चारकाः
सम्बोधन
सञ्चारक
सञ्चारकौ
सञ्चारकाः
द्वितीया
सञ्चारकम्
सञ्चारकौ
सञ्चारकान्
तृतीया
सञ्चारकेण
सञ्चारकाभ्याम्
सञ्चारकैः
चतुर्थी
सञ्चारकाय
सञ्चारकाभ्याम्
सञ्चारकेभ्यः
पञ्चमी
सञ्चारकात् / सञ्चारकाद्
सञ्चारकाभ्याम्
सञ्चारकेभ्यः
षष्ठी
सञ्चारकस्य
सञ्चारकयोः
सञ्चारकाणाम्
सप्तमी
सञ्चारके
सञ्चारकयोः
सञ्चारकेषु