सज्जन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सज्जनः
सज्जनौ
सज्जनाः
सम्बोधन
सज्जन
सज्जनौ
सज्जनाः
द्वितीया
सज्जनम्
सज्जनौ
सज्जनान्
तृतीया
सज्जनेन
सज्जनाभ्याम्
सज्जनैः
चतुर्थी
सज्जनाय
सज्जनाभ्याम्
सज्जनेभ्यः
पञ्चमी
सज्जनात् / सज्जनाद्
सज्जनाभ्याम्
सज्जनेभ्यः
षष्ठी
सज्जनस्य
सज्जनयोः
सज्जनानाम्
सप्तमी
सज्जने
सज्जनयोः
सज्जनेषु
 
एक
द्वि
बहु
प्रथमा
सज्जनः
सज्जनौ
सज्जनाः
सम्बोधन
सज्जन
सज्जनौ
सज्जनाः
द्वितीया
सज्जनम्
सज्जनौ
सज्जनान्
तृतीया
सज्जनेन
सज्जनाभ्याम्
सज्जनैः
चतुर्थी
सज्जनाय
सज्जनाभ्याम्
सज्जनेभ्यः
पञ्चमी
सज्जनात् / सज्जनाद्
सज्जनाभ्याम्
सज्जनेभ्यः
षष्ठी
सज्जनस्य
सज्जनयोः
सज्जनानाम्
सप्तमी
सज्जने
सज्जनयोः
सज्जनेषु


अन्याः