सजन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सजन्ती
सजन्त्यौ
सजन्त्यः
सम्बोधन
सजन्ति
सजन्त्यौ
सजन्त्यः
द्वितीया
सजन्तीम्
सजन्त्यौ
सजन्तीः
तृतीया
सजन्त्या
सजन्तीभ्याम्
सजन्तीभिः
चतुर्थी
सजन्त्यै
सजन्तीभ्याम्
सजन्तीभ्यः
पञ्चमी
सजन्त्याः
सजन्तीभ्याम्
सजन्तीभ्यः
षष्ठी
सजन्त्याः
सजन्त्योः
सजन्तीनाम्
सप्तमी
सजन्त्याम्
सजन्त्योः
सजन्तीषु
 
एक
द्वि
बहु
प्रथमा
सजन्ती
सजन्त्यौ
सजन्त्यः
सम्बोधन
सजन्ति
सजन्त्यौ
सजन्त्यः
द्वितीया
सजन्तीम्
सजन्त्यौ
सजन्तीः
तृतीया
सजन्त्या
सजन्तीभ्याम्
सजन्तीभिः
चतुर्थी
सजन्त्यै
सजन्तीभ्याम्
सजन्तीभ्यः
पञ्चमी
सजन्त्याः
सजन्तीभ्याम्
सजन्तीभ्यः
षष्ठी
सजन्त्याः
सजन्त्योः
सजन्तीनाम्
सप्तमी
सजन्त्याम्
सजन्त्योः
सजन्तीषु