सजत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सजत् / सजद्
सजन्ती
सजन्ति
सम्बोधन
सजत् / सजद्
सजन्ती
सजन्ति
द्वितीया
सजत् / सजद्
सजन्ती
सजन्ति
तृतीया
सजता
सजद्भ्याम्
सजद्भिः
चतुर्थी
सजते
सजद्भ्याम्
सजद्भ्यः
पञ्चमी
सजतः
सजद्भ्याम्
सजद्भ्यः
षष्ठी
सजतः
सजतोः
सजताम्
सप्तमी
सजति
सजतोः
सजत्सु
 
एक
द्वि
बहु
प्रथमा
सजत् / सजद्
सजन्ती
सजन्ति
सम्बोधन
सजत् / सजद्
सजन्ती
सजन्ति
द्वितीया
सजत् / सजद्
सजन्ती
सजन्ति
तृतीया
सजता
सजद्भ्याम्
सजद्भिः
चतुर्थी
सजते
सजद्भ्याम्
सजद्भ्यः
पञ्चमी
सजतः
सजद्भ्याम्
सजद्भ्यः
षष्ठी
सजतः
सजतोः
सजताम्
सप्तमी
सजति
सजतोः
सजत्सु


अन्याः